B 139-5 Mahākālasaṃhitā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 139/5
Title: Mahākālasaṃhitā
Dimensions: 35 x 10 cm x 97 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4629
Remarks:


Reel No. B 139-5 Inventory No. 32702

Title Mahākālasaṃhitā

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 35.0 x 10.0 cm

Folios 96

Lines per Folio 10

Foliation figures on the verso, in the middle right-hand margin to the right of the word śrī

Place of Deposit NAK

Accession No. 5/4629

Manuscript Features

The NGMPP catalogue card refers to BSP 4.2, pp. 86ff., but our MS is not among the entries there.

The left-hand side of the MS is damaged with considerable loss of text from fol. 58r onwards.

r na ca daridratā |

nāribhir jīyate rāma tvedaṃsakharggamakṣayaṃ |

vivāhotsavamāṃgalye śubhe cānyaprayojane |

iti śrīnavagrahaprakāśikā vāśiṣṭhī samāptā || śubhāni santu || (fol. 12) …

sarvvān kāmān avāpnoti prasīdanti tataḥ surāḥ ||

nopasarggā na ca vyādhir nādhi

Excerpts

Beginning

❖ oṁ namo devyai ||

adhunā kathayiṣyāmi, sarahasyāṃ viśeṣataḥ |

śāradīyāñ ca vāsantī,m arccāṃ nānāphalapradāṃ ||

manīṣiṇo vidadhati, vicārān atra bhūyasaḥ |

smṛtyaṣṭacāriṇaḥ sarvve, kaulikāḥ sarvva eva ca ||

traividyamadhye kiṃ rūpā, bhavatīyaṃ samarhaṇā |

yasyāʼkraṇataḥ pāpaṃ jāyate nityam eva tat ||

vidhā[[nā]]d yasya ca phalaṃ, jāyate kāmyam eva tat |

ananuṣṭhānato yasya, pāpam utpadyate na hi ||

vidhānārthaṃ phalañ cāpi, tannaimittikam ucyate |

iyaṃ yā śāradī pūjā kathyate sā kim ātmikā ||

kecit kāmyāṃ vadany enāṃ, kecin naimittikīm api |

pūrvvaphalaśravaṇataḥ, śaradāgamanāt pare || (fol. 1v1–4)

End

na durbbhikṣaṃ na cotpātā na mārī nāgnitaskarāḥ |

netinnapara-///-d upadravāḥ ||

pratyūhā nāśam āyānti †śananti†, vividhāʼmayāḥ |

nāʼkāle mriyate kaścid avagrāho na jāyate ||

na daridro ///- na pīḍitaḥ |

nāʼkālamṛtyuvān ko pi tasya rāṣṭre ʼbhijāyate || ❁ || (fol. 96v6–8)

Colophon

iti śrīmahākālasaṃhitāyāṃ damanā-/// vidhānakathanaṃ nāma sapta[[caturdaśa]]daśatamaḥ paṭalaḥ ||  ❁ ||  ❁  || (fol. 96v8–9)

Microfilm Details

Reel No. B 139/5

Date of Filming 25-10-1971

Exposures 100

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 18-07-2008

Bibliography